SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [६७...], नियुक्ति: [१८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अथ पञ्चरमाचारश्रुताध्ययनप्रारंभः। प्रत सूत्रांक [७] Deserceisesesecescarceaerwesecca दीप साम्प्रतं पञ्चममारभ्यते, अस्स चायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोका, सा चाचारव्यवस्थितस्य सतो भव-18 तीत्यतस्तदनन्तरमाचारभुताध्ययनमभिधीयते, यदिवानाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारभुता-18 ध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः समाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूस-18 मनाचारधुताध्ययनं वा प्रतिपाधत इत्यनेन संबन्धेनाऽज्यातस्यास्याध्ययनस्योपक्रमादीनि चखायनुयोगद्वाराणि भवन्ति । तत्रोपक-| मान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-अनाचारं प्रतिषिध्य साधूनामाचार: प्रतिपाद्यते, नामनिष्पने तु निक्षेपे आचारश्रुतमिति । | द्विपदं नाम, तदनयोनिक्षेपार्थ नियुक्तिकदाह। णामंठवणायारे दवे भावे य होति नायचो । एमेव य सुत्तस्सा निक्वेवो चउविहो होति ॥ १८१॥ आयारसुयं भणियं यजेयवा सया अणायारा । अबहुसुयस्स हु होज विराहणा इत्थ जायचं ॥ १८२॥ एयरस उ पडिसेहो इहमज्झयणंमि होति नायबो। तो अणगारसुयंति य होई नामं तु एयरस ॥ १८३ ॥ तत्राचारो नामस्थापनाद्रव्यभावभेदभिनश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति । तत्राचारश्रुतयोरन्यत्राभिहितयोलोषवार्थमतिदेशे कुर्वनाह-आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वकवद्भावस्तदुभयमपि भणितम्' उक्त, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं | JerseraEntrwesterestseeserverwisese अनुक्रम [७०४] अथ पंचमं अध्ययनं “आचारश्रुत" आरभ्यते, पूर्व अध्ययनेन सह अस्य अभिसंबन्ध:, आचार एवं श्रुत शब्दस्य निक्षेपा: अत्र अध्ययनस्य नाम्नी मुद्रणदोष: वर्तते (प्रतमें ऊपर शीर्षकमें "पंचरमा,,.." ऐसा लिखा है, यहाँ "पंचममा...." होना चाहिए ~272~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy