SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६७], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ent प्रत सूत्रांक न्धे शीला [६]] दीप अनुक्रम [७०४] सूत्रकृताझे अकोहे जाव अलोभे उवसंते परिनिम्बुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपचक्खायपाव- ४प्रत्या२ श्रुतस्क-100 कम्मे अकिरिए संबुडे एगंतपंडिए भवइ तिबेमि (सूत्रं ६७)।। इति वीयसुयक्वंधस्स पचक्खाणकिरिया णाम | ख्यानाध्य. चउत्थमज्झयणं समत्तं ।। २-४॥ कीयावृत्तिः अथ किमनुष्ठानं खतः कुर्वन् किं वा परं कारयन् ‘कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति !, संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिस्तनिवृत्तेश्च कृतकर्मसंचयाभावस्तदभावानरकादिगत्यभाव इत्येवं पृष्टे सत्याचार्य ॥३७०11 आह-तत्थ खलु'इत्यादि, [ग्रन्थाग्रं ११०००] तत्र-संयमसद्भाचे षड् जीवनिकाया भगवता हेतुसेनोपन्यस्ताः, यथा प्रत्याख्यानर18 हितस्य पड् जीवनिकायाः संसारगतिनिबन्धनलेनोपन्यस्ताः एवं त एवं प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् "जे जत्तिया य हेऊ भवस्स ते चेव तचिया मोक्खे । गणणाईया लोगा दोण्हवि पुण्णा भवे तुला ॥ १॥"इत्यादि., इदमुक्तं | भवति-यथाऽऽत्मनो दण्डाघुपधाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपधातान्त्रिवतते, एप 'धर्मः' सा-18| | पायत्राणलक्षणो 'भुवः' अप्रत्युतानुत्पन्नस्थिरस्वभावो 'नित्य' इति परिणामानित्यतायामपि सत्या स्वरूपाच्यवनात् तथा आदित्योतिरिव शश्वद्भवनाच्छाश्वत:-परैः कचिदप्यस्खलितो युक्तिसंगतखादित्यभिप्रायः, अयमेवंभूतश्च धर्मः 'समेत्य' अवगम्य 'लोक' चतुदर्शरख्वात्मकं 'खेदज्ञः सर्वहः प्रवेदितः, तदेवं स भिक्षुनिवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रिया: अकु-1181 ||2|| बेन् सावधक्रियाया अभावाद क्रियोऽक्रियताच प्राणिनामलूषकः-अव्यापादको यावदेकान्तेनैवासी पण्डितो भवति । इतिः परि। Hel MIसमाप्त्यर्थे, प्रवीमीति पूर्ववत् , नयाः प्राग्वद्वयाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४ ॥ ये यावन्तो हेतबध भवस ते तावन्तधैव मोक्षस्य । गणनातिगा लोका इयोरपि पूर्णा भवेयुस्तुल्याः ॥ १ ॥ ee | अत्र चतुर्थ अध्ययनं परिसमाप्तं ~2714
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy