________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६६], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गे २ श्रुतस्क
न्धे शीला
|४ प्रत्याख्याना० अविरतस पापबन्धः
कीयावृत्तिः
10
[६६]
दीप अनुक्रम [७०३]
किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं फरे- । इवि कारवइवि सेणं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपचक्खायपाचकम्मे यावि भवइ, एवं जाव तसकाएत्ति भाणियचं, से एगइओ छजीवनिकाएहिं किच्चं करेइवि कारवेइपि, तस्स णं एवं भवइ-एवं खलु छजीवनिकाएहिं किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपचक्यायपावकम्मे तं० पाणातिवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जइ, से तं सन्निदिटुंते ॥ से किं तं असन्निदिट्टते ?, जे इमे असन्निणो पाणा तं०-पुढवीकाइया जाव वणस्सइकाइया छट्ठा धेगड्या तसा पाणा, जेसिं णो तका इ वा सन्ना ति वा पन्ना ति वा मणा ति वा बई वा सयं वा करणाए अन्नेहि वा कारावेत्तए करतं वा समणुजाणित्तए, तेऽवि णं बाले सोसिं पाणाणं जाव सबेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निचं पसढविउबातचित्तदंडा तं०-पाणाइवाते जाव मिच्छादसणसल्ले, इच्चेव जाव णो चेव मणो णो चेव वई पाणाणं जाव सत्तार्ण दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाण ते नुक्रवणसोयणजावपरितप्पणवहवंधणपरिकिलेसाओ अप्पडिविरया भवंति ॥ इति खलु से असन्निणोऽवि सत्ता अहोनिसिं पाणातिवाए
awar203929292020
॥३६६।।
~263~