________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६६], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६६]
दीप अनुक्रम [७०३]
उबक्खाइजंति जाब अहोनिसिं परिग्गहे उवक्खाइजति जाव मिच्छादसणसल्ले उबक्खाइजंति, [ एवं भूतवादी] सबजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होति असन्निणो हुचा सन्निणो होति, होचा सन्नी अदुवा असन्नी, तस्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्सा अणणुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकार्य संकर्मति सन्निकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकार्य संकमंति, जे एए सन्नि वा असन्नि वा सचे ते मिच्छायारा निच्च पसदविउवायचित्तदंडा, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पटिहयप्पचक्यायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतवाले एगतसुत्ते से वाले अवियारमणवयणकायवके सुविणमचि ण पासइ पावे य से कम्मे कलह ॥ (मत्रं ६६)॥ नायमर्थः समर्थ इति-प्रतिपतुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सच्चानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिद्धये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' असिंश्चतुर्दशरज्वात्मके लोके बहयोऽनन्ताः प्राणिनः मूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, ययेवं ततः किमित्याह-ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः १ सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छ्रयेणे'त्यनेनेदमाह-प्रत्यक्षासन्नवाचितादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ|येण न कदाचिद्दष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताः प्रातिभेन खयमेवेत्वतः कथं तद्विषय| स्तस्यामित्रभावः स्यात् ।, अतस्तेषां कदाचिदप्यविज्ञानानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नित्यं
Receicercedese
~264~