SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६४] दीप अनुक्रम [७०१]] तत्प्रतिपादयितुमाह-'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावपिणचं पसढविउवायचित्तदंडे'त्ति, एतानि च प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनान्यर्थतः सूत्रः प्रदर्शितानि, प्रयोगस्वेवं द्रष्टव्या-तत्राप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानु बन्धीति प्रतिज्ञा, सदा पड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डखादिति हेतुः, खपरावसरापेक्षितया कदाचिदव्यापादयन्नपि । & राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तवाध्यस्यामित्रभूतस्तथाऽऽत्माऽपि चिरतेरभावात्सर्वेष्वपि सच्चेषु नित्यं प्रशठन्यतिपातचित्रदण्ड इत्युपनयः, यत एवं तसात्पापानुवन्धीति निगमनम् । एवं मृपावादादिष्यपि पश्चावयवलं योज-18 नीयमिति, केवलं मृपावादादिशब्दोचारणं विधेयं, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डखात् तथा नित्यं प्रशठाद चादानचित्तदण्डलादित्यादि । तदेवं सर्वात्मना पट्खपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुवन्धिले प्रतिपादिते परो 187 व्यभिचारं दर्शयन्नाह णो इणढे सम? [चोदकः ] इह खल्लु बहवे पाणा जे इमेणं सरीरसमुस्सएणं णो विट्ठा वा सुया वा नाभिमया वा चिन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा मुत्ते वा जागरमाणे वा अमिसभूते मिच्छासंठिते निचं पसदविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले (सूत्रं६५) आचार्य आह-तत्व खलु भगवया दुवे दिटुंता पण्णत्ता, तं०-सन्निदिटुंते य असन्निदिढते य, से किं तं सन्निदिढते , जे इमे सनिपंचिंदिया पज्जत्तगा एतेसि णं छजीवनिकाए पहुच तं०-पुढवीकार्य जाव तसकार्य, से एगइओ पुढवीकारणं किचं करेइवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु अहं पुढवीकारणं Sasaya6782889039292-93929 Aweseseseesesekese wirectorary.com ~262~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy