________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६४]
दीप अनुक्रम [७०१]]
इत्यादि, क्षणम् अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं ४ प्रत्या२भुतस्क- छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुपस्य राज्ञो वा न्धे शीला- | विशिष्टतमस्य कस्यचिद्धपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचि- अविरतस कीयावृत्तिः | कालमुदास्ते, स च तत्रीदासीन्यं कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तसिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चर्वभूतोऽपि |
पापबन्धः ॥३६४॥
यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैयाँगरेकेन्द्रियविकलेन्द्रियादयोऽस्सएविज्ञाना अपि मिथ्यासाविरतिप्रमादकषाययोगानुगतखात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदा-18 | सीना अप्परिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया घसारो भङ्गाः, तद्यथा-18 R| वध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति 'अप्पण्णो अपखणयाए
तस्स वा पुरिसस्स छिदं अलभमाणे णो बहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिई लभिस्सामि तया मे स पुरिसे | अवस्सं बहेयो भषिस्सइ, एवं मणो पहारेमाणे'त्ति मूत्रं, निगदसिद्धम् ।। साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थ परप्रश्नपूर्वकमा-151 18|| विभावयन्नाह-से किं नु हु'इत्यादि, आचार्यः खतो हि निीतार्थोऽमयया परं पृच्छति-किमिति परप्रश्ने, नुरिति वितकै हुशब्दो। S| वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पोलोचयनहर्निशं सुप्तो जाग्रदवसो वा 'तस्य ॥३६॥ || गृहपते राहो वा वध्यसामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिनेति', एवं पृष्टः परः समतया
१ फधिकारणकोपाद्धपरिणतोऽप्या प्र० । २ परचित्तस्था याऽसूया-यथार्थऽयथार्थतोद्भावनरूपा तया देवभूतया ।
sectroerdeceaeeseseaeoes
SHRELIEatunintentration
~259~