SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६४] | इति । कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु पइजीवनिकायेषु प्रतिहतं विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा ॥ तद्भावलादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते-प्राणच्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः खपरदण्डहेतु बादण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येक दर्शयितुमाह-'तंजहे त्यादि, तद्यथा प्राणातिपाते। | विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेषामिहकेन्द्रि16 | यविकलेन्द्रियादीनामनिवृत्तखान्मिथ्याखाविरतिप्रमादकपाययोगानुगतसं द्रष्टव्यं, तद्भावाच ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, ग्राणातिपातादिदोपवचया चाव्यक्तविज्ञाना अपि सन्तोऽस्वमाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते | । यत्प्रागुक्तं परेण यथा नाव्यक्तविज्ञानानामतताममनस्कानां कर्मबन्ध इत्येतत् प्लवते ।। साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाह-'तत्व स्खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवत्ता-ऐश्वर्यादिगुणोपेतेन चतुखिशदतिशयसमन्वितेन तीर्थकृता बधकदृष्टान्तः 'प्रज्ञप्तः प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिनिमित्तात्कु-% पितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुपो भवति, यस्यासौ वधकरतं विशेषेण दर्शयितुमाह-गाहावइस्स वेत्यादि, गृहस्य पति गृहपतिस्तत्पुत्रो वा, अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतचिनिमित्ताधकः कश्चित्संवृत्तः, स च वधपरिणामपरिपणतोऽपि कसिंश्चिक्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस वोपरि कुपित एतत्तुर्यादित्याह-'स्वर्ण निहाय योग्वेऽयसरे । २ अपाया। ececerseseercerecedesescreen दीप अनुक्रम [७०१]] 8380380 ~258~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy