________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६४]
दीप अनुक्रम [७०१]]
माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात् , तद्यथा-हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्त प्रदर्य | दान्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थ दर्शयितुमाह-एवमेवेत्यादि, एवमेवेति यथासौ। वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालबबालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावायोग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति-ययप्युत्थानादिकं विनयं ||8| | कुतधिनिमित्तादसी विधते तथाऽप्युदायिनपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठव्यतिपातचित्तदण्डव यथा परशुरामः कृत-18 | वीर्य व्यापाचापि तदुत्तरकालं सप्तवारं निक्षत्रां पृथिवीं चकार, आह हि- "अपकारसमेन कर्मणा न नरस्तुटिमुपति शक्ति| मान् । अधिकां कुरुतेरियातनां द्विषतां मूलमशेपमुद्धरेत् ॥१॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रत-IN | मुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह-'एवं खलु भगवया इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घात| यत्यथ चानिवृत्तवादोषदुष्ट एव, एवमसावप्यकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासस्क्रियादि-113 दोपदुष्ट इति, शेष सुममं यावत्पापं कर्म क्रियत इति ॥ तदेवं दृष्टान्तदान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाs-18 धुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य | गृहपतेस्तत्पुप्रस वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं पृथक पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरो|हमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा सर्वाखवस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाजानपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवं रागद्वेपाकुलितो बालवद्वालो18
~260~