________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६४]
सूत्रकृताङ्गे २ श्रुतस्कन्ये शीलाकीयावृचिः ॥३६२॥
४प्रत्याख्याना अविरतस्य पापवन्धः
कजइ, हर्णतस्स समणक्खस्स सवियारमणवयकायवकरस सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कजइ । पुणरवि चोयए एवं बवीति-तत्व णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए बतिए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्वस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे काइ, तस्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ॥ तस्थ पन्नवए चोयर्ग एवं वयासी-तं सम्मं जं मए पुचं वुत्तं, असंतएणं मणेणं पावएणं असंतियाए बतिए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्करस सुविणमवि अपस्सओ पावे कम्मे कवति, तं सम्म, कस्स णं तं हेउं ?, आचार्य आह-तस्थ खलु भगवया छजीवणिकायहेऊ पण्णता, तंजहा-पुढचिकाइया जाव तसकाइया, इच्छेएहिं छहिं जीवणिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निचं पसढविउवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले ॥ आचार्य आह-तत्थ खलु भगवया वहए दिट्टते पण्णत्ते, से जहाणामए बहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रपणो वा रायपुरिसस्स वा खणं निहाय पविसिस्सामि खणं लद्भूर्ण वहिस्सामि पहारेमाणे से किं नु हु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रपणो वा रायपुरिसंस्स वा खणं निहाय पविसिस्सामि खणं लणं बहिस्सामि पहारेमाणे दिया वा राओ वा मुसे वा जागरमाणे वा तिहाए प्र० । २ किण्हु । ३ पुत्तस्स (टीका)।
Rockecenese
दीप अनुक्रम [७०१]
mesesecsee
॥३६॥
~255