SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६३], नियुक्ति: [१८०] प्रत सूत्रांक [६३] वार-वाणी कायो-देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ सुबन्तं बा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वायत्पुनशाक्यग्रहणं करोति तदेवं ज्ञापयति-इह याग्रन्यापारस्य प्रचुरतया प्राधान्यं, प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्तनं । भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाकायवाक्यश्चापि भवतीति, तथा प्रतिहतं-प्रतिस्खलितं प्रत्याक्यात-- निराकृतं विरतिप्रतिपच्या पापकर्म असदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरमात्मा भवतीति ।। | तदेवमेष-पूर्वोक्तोऽसंयतोऽविरतो प्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससाबधानुष्ठानः, तथाभूतश्चासंधुतो मनोवाकार्यरगुप्तोऽ-15 | सखाचात्मनः परेषां च दण्डहेतुखाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालबद्वालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतथ बालमुप्तत या विचाराणि-अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाकायवाक्यानि यस्य स तथा, यदिवा | 18|परसंबन्ध्यविचारितमनोवाकायवाक्यः सन् क्रियासु प्रवर्चते, तदेवंभूतो निर्विवेकतया पद्धविज्ञानरहितः स्वममपि न पश्यति, तस्य || | चाव्यक्तविज्ञानस्य खममप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पायं कर्म क्रियत इति भावः ।। तत्र चैवं 181 व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत-अत्र चाचार्याभिप्रायं चोदकोऽनूय प्रतिषेधयति तत्य चोयए पन्नवर्ग एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवकस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे?, चोयए एवं बबीति अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जर, अन्नयरीए वतिए पावियाए बतिवत्तिए पावे कम्मे कजइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे 39009999 दीप अनुक्रम [७००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~254~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy