________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६३], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला
प्रत सूत्रांक [६३]
दीप अनुक्रम [७००]
एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपञ्चक्वायपावकम्मे सकिरिए असंबुडे एगतदंडे एगंतवाले एगतसुत्से, से बाले अवियारमणवयणकायवके सुविणमवि ण परसति, पावे य से
| ख्याना कम्मे कजइ ॥ (सून ६३)॥
अविरतस्य बीयावृत्तिः
पापबन्धः अस्स चानन्तरपरम्परमूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम्-'आहारगुप्तः समितः1% ॥३६१॥ सहितः सदा यतेते'ति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम् , एवमनया दिशा परम्परसूत्ररपि संवन्धोभ्यूद्या, 'इह'
[ असिन प्रवचने सूत्रकृताङ्गे वा 'खल्वि'ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्थायमर्थो वक्ष्यमाणलक्षणः, अततीत्यात्मा !
-जीवः प्राणी, स चानादिमिथ्याखाविरतिप्रमादकपाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव | कुतधिनिमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थ, तथाहि-सायानामग्रच्युतानुत्पनखिरकम्खभाव आत्मा, स च तृणकुजीकरणेऽप्यसमर्थतयाकिश्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिक-RM
तया खितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठान क्रिया तस्यां || ४ कुशलः क्रियाकुशलस्तत्प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथकान्तेनापरान् 181
प्राणिनो दण्डयतीति दंडस्तदेवभूतधारमा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितखाद्वालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः || | यथा हि द्रव्यसुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, एवमविचारणीयानि-अशोभनतयाऽनिरूपणीयान्यपर्यालोचनीयानि मनोवाकायवाक्यानि यस्य स तथा, तत्र मन:-अन्तःकरणं |
~253~