________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६४]
అందించింది
अमित्तभूए मिच्छासंठिते निच्चं पसहविउवायचित्तदंडे भवति?, एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ॥ आचार्य आह-जहा.से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रपणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि स्वणं लणं वहिस्सामित्ति पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे चा अमित्तभूए मिच्छासंठिते निचं पसढविज्वायचित्तदंडे, एवमेव वालेवि सबेसि पाणाणं जाव सबेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढचिउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्वाए असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवह, से बाले अवियारमणबयणकायवके सुविणमवि ण पस्सह पावे य से कम्मे कजइ ॥ जहा से बहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसरस पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव वाले सबेसिं पाणाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ ।। (सूत्रं ६४)॥ ___ 'असंतएणमित्यादि, अविद्यमानेन-असता मनसाऽप्रवृत्चेनाशोभनेन तथा वाचा कायेन च पापेनासता तथा सचाननतः तथाऽमनस्कस्याविचारमनोवाकायवाक्यस्य स्वप्नमप्यपश्यतः खप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं
दीप अनुक्रम [७०१]
~256~