________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [६०]- (गाथा १-२), नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६०]
बुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउहृति, जहा अगणीणं तहा भाणियबा, चत्तारि गमा ॥ (सूत्रं ६०)॥ अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन 'सत्त्वाः ' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् | सन्तः पूर्वजन्मनि तथाविधं कोपादाय तत्कमनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचितेषु चाग्नि-18 | खेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रियतिरश्था दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंघर्ष सति अनिरुतिष्ठते, 18| |एवमचिचेष्वपि तदखिसंघपादनेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा सावरेवपि पनस्पत्युपला
| दिपु सचित्ताचित्तेवग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां प्रसस्थावराणां स्नेहमाहारयन्ति, शेष 18 सुगम यावदवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टच्या इति ।। साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातमित्यायनिकायगमेन व्याख्येयम् ।। साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह
अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सकरत्ताए बालुयत्ताए इमाओ गाहाओ अणुगंतवाओ-'पुढवी य सकरा वालुया य उचले सिला य लोणूसे । अय तस्य तंब सीसग रुप्प सुवणे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अन्भपडल१ दम्सशकयोः परिमहापेक्षया सविसापायुफवापेक्षया वा वित्तभेदभिन्नता २ खोलतियुक्ताः ।
दीप अनुक्रम [६९२]
Sar203292800
wea92989easa999999sat
SARERatinintentmarna
~248~