________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१९], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[५९]
दीप अनुक्रम [६९१]
सूत्रकृताङ्गेयोनिः- उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोस्पित्सवस्त्रसस्थावरयोनिकेपूदकेष्वपरोदकतया
३आहार२ श्रुतस्क- विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषां प्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्या
परिज्ञाच्या न्धे शीला
हारयन्ति, तब पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र बसस्थावरशरीराणि विवर्तन्ते, तेषां कायापत्तिः चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम् ॥ तदेवं त्रसस्थावरशरीरसंभवमुदके योनित्वेन | ॥३५टाप्रदाधुना निर्विशेषणमप्कायसंभवमेवाकार्य दर्शयितुमाह-अथापरमेतदाख्यातं 'इह' अस्मिन् जगत्पुदकाधिकारे वा एके सचाः 18| स्वकृतकर्मोदयादुदकयोनिषदकेषुत्पद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानां शरीरमाहारयन्ति, शेष सुगम |
याबदाख्यातमिति ।। साम्प्रतमुदकाधारान् परान् पूतरकादिकांखसान् दर्शयितुमाह-अथापरमेतदाख्यातमिहके सत्त्वा उदकेषु उद-18 | कयोनिषु चोदकेषु प्रसपाणितया पूतरकादिखेन 'विवतेन्ते' समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाथ तेपामुदकयोनिकानामुद-18 |कानां स्नेहमाहारयन्ति, शेष सुगमं यावदाख्यातमिति ।। साम्प्रतं तेजःकायमुद्दिश्याह
अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणणं तत्ववुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्साए विउति, ते जीवा तेर्सि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽवि
॥३५८॥ यणं तेसिं तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं ।। अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणं जाव कम्मनियाणेणं तस्थ
~247~