SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१९], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [५९] ఆటం दीप अनुक्रम [६९१] उद्गाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽपि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाधमक्खायं ॥ (सूत्रं ५९) अथानन्तरमेतदक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिन् जगत्येके सवास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तो यावकर्मनिदानेन 'तन्त्र' तस्मिन्यातयोनिके पूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां 'सानां दर्दुरप्रभृतीनां स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकखादप्कायस्य वायुनोपादानकारणभूतेन सम्यक 'संसिर्द्ध' निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिर्वृत्तं तथा वातेनान्योन्यानुग-1 तखात्परिगतं तथोर्ध्वगतेषु पातेपूर्वभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूच्छेते जलं, तथाऽधस्ताद्गतेषु वातेषु तदशा-16 द्भवत्यधोभागी अपकाया, एवं तिर्यग्मतेषु यातेपु तिर्यग्भागी भवत्यपकाया, इदमुक्तं भवति यातयोनिकसादएकायस्य यत्र || यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूच्छते, तस्स चाभिधानपूर्वकं भेदं दर्शयितुमाह-तपथा-3 'ओसत्ति अवश्यायः 'हिमयेति शिशिरादौ बातेरिता हिमकणा महिका:-धूमिकाः करकाः-प्रतीताः 'हरितणुय'नि तृणाग्रव्यवस्खिता जलविन्दवः शुद्धोदकं-प्रतीतमिति । 'इह' अमिनुदकप्रस्ताये एके सच्चास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां खोत्पच्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेष सुगमं यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमपकायं प्रदश्यां धुनापकायसंभवमेवाएकार्य दर्शयितुमाहअथापरमाख्यातं 'इह' अस्मिन् जगति उदकाधिकार का एके सच्चास्तथाविधकर्मोदयाद्वातवशोत्पनत्रसखावरशरीराधारमुदकं ~246~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy