SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१९], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ३ आहारपरिज्ञाध्य. प्रत सूत्रांक [५९] सूत्रकृताङ्गे २श्रुतस्कन्धेशीलाकीयावृत्तिः ॥३५७॥ दीप अनुक्रम [६९१] ersersebeathercenesepectroseroercerce अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं धायसंसिद्ध वा वायसंगहियं वा वायपरिग्गहियं उहृवाएमु उड्डभागी भवति अहेवाएमु अहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारैति, ते जीवा आहारेंति पुढविसरीरं जाव संत, अवरेऽपि य णं तेर्सि तसधावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जावमक्वायं ॥ अहावरं पुरावार्य इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकमा तसथावरजोणिएसु उदएसु उदगत्ताए बिउति, ते जीवा तेसि तसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जावमक्वायं ।। अहावरं पुरक्वायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थबुकमा उद्गजोणिएसु उदएसु उदगत्ताए विउदृति, ते जीवा तेर्सि उद्गजोणियाणं उदगाणं सिणेहमाहारैति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा णाणावन्ना जावमक्वायं ।। अहावरं पुरक्वायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थबुकमा उद्गजोणिएसु उदएमु तसपाणत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं eneesepersereeseroecticeserce ॥३५७॥ ~245
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy