________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [६१]- (गाथा २-४), नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६१] ||१-४||
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
व्भवालुय बायरकाए मणिविहाणा ॥२॥ गोमेज्जए य रुपए अंके फलिहे य लोहियकरखे य । मरग
३आहारयमसारगल्ले भुयमोयग इंदणीले य ॥३॥ चंदण गेरुय हंसगम्भ पुलए सोगंधिए य योद्धये । चंदप्पन परिज्ञाध्य. वेलिए जलकंते सरकते य॥४॥ एयाओ एएसु भाणियबाओ गाहाओ जाव सूरकंतताए विउद्घति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुडवीणं जाब सरकंताणं सरीरा णाणायण्णा जावमक्वायं, सेसा तिपिण आलाबगा जहा उदगाणं ।। (सूत्रं ६१)॥ अथापरमेतत्पूर्वमाख्यातं इहैके सच्चाः पूर्व नानाविधयोनिकाः स्वकृतकर्मयशा नानाविधत्रसस्थावराणां शरीरेषु सचिचेषु अचित्तेषु वा पृथिवीखेनोत्पद्यन्ते, तद्यथा-सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुल्यादिषु मौक्तिकानि | स्थावरेष्वपि घेण्यादिपु तान्येवेति, एवमचित्तेपूपरादिषु लवणभानोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधामु पृथिवीपु | शर्करावालुकोपलशिलालवणादिभावन तथा गोमेदकादिरलभावेन च बादरमणि विधानतया समुत्पद्यन्ते, शेपं सुगमं यावश्चखा-18 | रोऽप्यालापका उदकगमेन नेतव्या इति ।। साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान सामान्यतो विभणिपुराहअहावरं पुरक्वायं सचे पाणा सधे भूता सबे जीवा सब सत्ता णाणाबिहजोणिया जाणाविहमभवा
॥३५९॥ णाणाविहवुकमा सरीरजोणिया सरीरसंभवा सरीरबुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा व विपरियासमुति।। से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए
दीप अनुक्रम [६९३६९८]
~249~