________________
आगम
(०२)
प्रत
सूत्रांक
[५७]
दीप
अनुक्रम
[६८९]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [५७], निर्युक्तिः [१७८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृता २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥३५५॥
विसरीरं जाव संत, अवरेऽवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा णाणावण्णा णाणागंधा जावमक्खायं । अहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरवाणं वराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुमाणं पयलाइयाणं विरालियाणं जोहाणं चप्पायाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स व जहा उपरिसप्पाणं तहा भाणियवं जाव सारुचिकर्ड संतं, अवरेऽवि य णं तेसिं णाणाविहाणं भुयपरिसप्पपंचिंदियथलयर तिरिक्खाणं तं० गोहाणं जावखायं ॥ अहावरं पुरखायं णाणाविहाणं जलचरपंचिंदियतिरिक्ग्वजोणियाणं, तंजाचम्पकवीण लोमक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणतं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुत्रेणं बुड्डा वणस्सतिकार्य तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संत, अवरेऽवि य णं तेर्सि णाणाविहाणं खहचर पंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं (सूत्रं ५७ ) ॥
अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानां संबन्धिनः कञ्चित्स्वनामग्राहमाह, तद्यथा- 'मच्छाणं जाव सुंसुमाराण' मित्यादि, तेपां मत्स्यकच्छपमकरग्राहसुंमुमारादीनां यथावीजेन यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य च स्वकर्मनिर्वर्तितायां योनावुत्पद्यन्ते । ते च तत्राभिव्यक्ता मातु
Education Internationa
For Pernal Use On
~ 241~
३ आहार. परिज्ञाध्य
| ॥ ३५५॥
wor