________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१७], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
9ASHASASSADO
[५७]
दीप अनुक्रम [६८९]
sercepelaeroccerpercepe
वरे य पाणे, ते जीवा आहारेंति पुडविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं जलचरपंचिं. दियतिरिक्खजोणियाणं मच्छाणं सुंसुमाराणं सरीरा णाणावण्णा जावमक्खायं ।। अहावरं पुरक्वायं णाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्वजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणफयाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाय मेहुणवत्तिए णामं संजोगे समुपजाइ, ते दुहओ सिणेहं संचिणंति, तम्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउद्देति, ते जीवा माओउयं पिउसुकं एवं जहा मणुस्साणं इस्थिपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सपिं आहारति आणुपुत्रेणं वुड्डा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीराणाणावण्णा जावमक्खायं ।। अहावरं पुरक्वायं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एस्थ णं मेहुणे एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उन्मिजमाणे इत्थि वेगइया जणयंति पुरिसंपि णपुंसगंपि, ते जीवा डहरा समाणा घाउकायमाहारेंति आणुपुत्रेणं बुड्ढा वणस्सहकार्य तसथावरपाणे, ते जीवा आहारेति पुढ
S ARS.23929
~240