________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [१३], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताई शीलाकाचा-यवृत
सूत्रांक
त्तियुतं
||१३||
॥२४६॥
eeeeeeeeeeeeeeeee
दीप अनुक्रम [५९२]
एवं तु सेहेवि अपुटुधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, १४ ग्रन्धासूरोदए पासति चक्खुणेव ॥ १३ ॥ उद्धं अहेयं तिरियं दिसासु, तसा य जे थावरा जे य
18|ध्यवनं. पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं॥१५॥ अस्सिं सुठिच्चा तिविहेण तायी, एएस या संति निरोहमाह । ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंग ॥ १६ ॥ यथा बसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं 118 'शिष्यका' अभिनवप्रबजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः-अपुष्कलः सम्यगपरिज्ञातो धर्म:-श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तु-18 धरणखभावो येनासावपुष्टधा, स चागीतार्थः-सूत्रार्थानभिज्ञखादचुध्यमानो धर्म न जानातीति-न सम्यक् परिच्छिनत्ति, स8 एव तु पश्चाद्गुरुकुलवासाजिनबचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् ॥२४६॥ जीवादीन् पदार्थान् पश्यति, इदमुक्त भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वेशप्रणीतागमेनापि सूक्ष्मण्यवहितविप्रकृष्टखगोपवर्गदेवतादयः परिस्फुटा निःश प्रतीयन्त इति । अपिच कदाचिच
80809092525
~23~