________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [१२], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
No
प्रत
सूत्रांक
||१२||
तद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥ १०॥ पुनरप्यस्खार्थव पुष्पर्थमाह-'अथे त्यानन्तर्यार्थे बाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तख 'अमूदस्य' सत्पथोपदे-18 ष्टुः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहतवान्' अभिहितवान् 'वीर' तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तपथा-अ-8 हमनेन मिथ्याखवनाजन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थान विनया-16 दिभिः पूजा विधेयेति । असिनथे वहबो दृष्टान्ताः सन्ति, तद्यथा-'गेहंमि अग्गिजालाउलंमि जह णाम डज्नमाणमि । जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥जह या विससंजुल भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस माहइ सो तस्स . जणो परमबंधू ॥२॥"॥ ११ ॥ अयमपरः मत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितवहलान्धकारायां रात्री 'नेता' नायकोऽटच्यादौ खभ्यस्तपदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतखात्स्वहस्तादिकमपश्यन्न जानाति-न सम्बक परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य आदित्यस्याभ्युगमेनापनीते तमसि प्रकाशिते दिकचक्रे सम्यगाविभूते पाषाणदरिनिनोचतादिके मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्पगवगच्छतीति ॥ १२ ॥ एवं दृष्टान्त प्रदश्य दाष्टोन्तिकमधिकृत्याह
गेहेमियानाकुले यथा नाम दयमाने । यो बोधयति पुतं स त जनः परमभान्धयः ॥ ॥ गया गा विषसंयुक्त मतं निग्य र भोजुकाममा सोऽपि सदोष साधयति च तस्य परममन्धुजनः ॥ २ ॥
दीप
Recedeseeeeeeeeeeeeeeeeeeeeeeeet
अनुक्रम [५९१]
~22~