________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [११], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
esee
प्रत
सूत्रांक
सूत्रकृताङ्ग शीलाकाचाीयचियुत
||११||
॥२४५॥
दीप अनुक्रम [५९०]
अमूढगस्स, कायन पूया सविसेसजुत्ता । एओवमं तत्थ उदाह वीरे, अणुगम्म अत्थं उवणेति १४ अन्धासम्मं ॥ ११ ॥णेता जहा अंधकारंसि राओ, मग्गं ण जाणाति अपस्समाणे । से सूरिअस्स
ध्ययन अब्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि ॥ १२ ॥ 'तेषु' खपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न कुध्येद् अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्'आकुष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोप: स्यादनृतं किं नु कोपेन ॥१॥' तथा नाप्यपरेण 3 खतोऽधमेनापि चोदितोहन्मार्गानुसारेण लोकाचारगत्या वाभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षण 'व्ययेत्' दण्डादिप्रहारेण पीडयेत् न चापि किञ्चित्परुपं तत्पीडादिकारि 'वदेत्' ब्रूयात् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोदयति, चोदितवैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं 8 मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच-मिथ्यादुष्कृतादिना निवर्तेत, यदेतचोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्कचित्पुनः 8 प्रमादं न कुर्यात्रैवासदाचरणमनुतिष्ठेदिति ॥ ९॥ अखार्थस्य दृष्टान्तं दर्शयितुमाह-'वने' गहने महाटव्यां दिग्भमेण कस्यचिव्याकुलितमतेनष्टसत्पथख यथा केचिदुपरे कृपाकृष्टमानसा 'अमूढाः सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां 'हितम्' अशे- ॥२४५|| पापायरहितमीप्सितस्थानप्रापकं 'मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः यो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम् , अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदे
~21~