________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [१६], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१६||
दीप अनुक्रम [५९५]
क्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तयथा-मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनियोजयाकारणापीति । नच सर्व
प्रणीतस्वागमस्य कचिदपि व्यभिचारः, तयभिचारे हि सर्वज्ञतहानिप्रसङ्गात् , तत्संभवस्य चासर्वज्ञेन प्रतिषेधुमशक्यतादिति ॥ |॥ १३ ।। शिक्षको दि गुरुकुलबासितया जिनवचनाभिज्ञो भवति, तरकोविदश्च सम्परु मूलोत्तरगुणान् जानाति, तत्र मूलगुणान|धिकृत्याह-ऊर्चमधस्तियंग दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात विरतिरभिहिता, द्रव्यतस्तु दर्शयति प्रस्सन्तीति प्रसा:-तेजोवाय द्वीन्द्रियादयध, तथा ये च स्थावरा:-सावरनामकर्मादयवर्तिनः पृथिव्यवनस्पतयः, तथा ये चैतदेदाः सूक्ष्मबादरपर्याप्तकापर्योतकरूपा दशविधप्राणधारणापाणिनस्तेषु, 'सदा सर्वकालम् , अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः ४ परिव्रजेत् परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत् , भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे 18|वा मनागपि मनसा प्रद्वेष न गच्छेद् आस्तां तावदुवेचनदण्डप्रहारादिक, तेष्वपकारिष्वपि मनसापि न मङ्गलं चिन्तयेत्, 'अवि
कम्पमान: संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्पक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद् , एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ॥१४॥ गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं वा विशिष्टेन-प्रष्टव्यकालेनाचार्यादेरवसरं शाखा प्रजायन्त इति प्रजा-जन्तवस्तासु। मजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कञ्चिदाचार्यादिकं सम्पगित-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छे-18 दिति । स च तेन पृष्ट आचायोदिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भन्यो द्रव्यं राग-8
सक्षमणीनागमोकपदार्थसंभवरा, सर्वज्ञसंभवस्येति वा । २ शत्रोपकारे बातो वा दुरायति के सस्य, अन्मयोपकारे द्वेषासंभवात् ।
~24~