SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] सूत्रकृताङ्गे हि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवाते , प्रमाण च-अस्ति केव-18 २ श्रुतस्क- लिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् , सामग्री चेयं प्रक्षेपाहारस्व, तद्यथा-पर्याप्सत्वं १ वेदनीयोदयः २ आहारपक्ति-18' परिज्ञायां न्धे शीला निमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलि नि सन्ति, यदपि दग्धरजसंस्थानिकत्वमुच्यते वेदनीकीयावृत्तिः केवलिनो मुक्ति यस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे हत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ञानादय॥३४५॥ तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं ? येनासौ न भवति, न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावा A भावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयो पील्पनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्धेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तय किंचित्क्षीयते, केवलमाहो-11 पुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्थोदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तदभावाचात्यन्तं वेदनीयपीडाऽभाव || इति वायात्रं, तथाहि-अविरतसम्यग्दृष्यादिवेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु का प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीवः किमसी प्रचुरखुद्गलोदये नेति, अतो यत्किश्चिदेतदिति ।। प्र तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तर्मुहर्नकालेन परिवर्तमानत्वात् । यदपि कचिकैबिदभिधीयते-18॥ || विपच्यमानतीर्थंकरनाम्नो देवस्य च्यवनकाले पण्मासकालं यावदत्यन्त सातोदय एवेत्यसावपि यदि खान नो बाधायै, केव-18||३४५।। || लिनों भुक्तेरनिवारितत्वात् । यदप्युच्यते-आहारविषयाकासारूपा क्षुद्भवति, अभिकाना चाहारपरिग्रहबुद्धिा, सा च मोहनीय-11 १ आरमशक्त्याविष्करणमात्रं ३ पूर्वोक्तवादिमिः, षण्मासाधिकायुषामपि केवलाद्वेति । | केवलिन: भुक्ति: स्वरूपं ~221~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy