SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [४२] eroesesesekeesesesen दीप अनुक्रम [६७४] विकारः, तस्स चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षमावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽजवभावण, लोभं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम् - "काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करि-18 प्यामि, ततो मे न भविष्यसि ॥१॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतोप्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकस्खभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा-18 ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायुज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततषो भुक्तिः ॥१॥ 8 तदेतत् प्लवते, यतश्छमस्थावस्थायामप्येतदस्तीति तत्रापि किमिति मुझे , तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, तदयुक्तं, यतः किं तत्रायुपोऽपवर्तनं सात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्थायेन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थित-18 रायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रियापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किश्चिदेतत् । अपि च-एकादश परीषहा | वेदनीयकृता जिने प्रादुषष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्ति साध १ उपशमेन हन्यात को मान माई पत्ता जयेत् मायां चावभावेन लोभ सन्तोषतो जवेत ॥१॥२ मोहर हितस्य, आकाढाया मोहरूपत्वात् । paer293e केवलिन: भुक्ति: स्वरूपं ~222~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy