SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] accccersedesesepercedesecent एकंच दो व समए तिन्नि घ समए मुहत्तमद्धं वा । सादीयमनिहणं पुण कालमणाहारगा जीवा ॥ १७४ ।। एकं च बो व समए केवलिपरिवजिया अणाहारा । ममि दोपिण लोए य पूरिए तिन्नि समया उ ॥१७॥ अंतोमुत्समद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यऽणहारगा होति ॥ १७६ ॥ जोएण कम्मएणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥ १७७॥ णामं ठवणपरिना दचे भावे य होइ नायबा । दवपरित्ना तिविहा भावपरिन्ना भवे दुविहा ॥ १७८॥ नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहारपदाश्रय इति, तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितुमाह-द्रव्याहारे चिन्त्यमाने सचित्तादिराहारविविधो भवति, तद्यथा-सचित्तोऽचित्तो मिश्रश्व, तत्रापि सचिवः पविधः पृथिवीकायादिका, तत्र सचित्तस पृथिवीकायस्स लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च बोज्यः, नवरममिकायमचितं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपलादिति । क्षेत्राहारस्तु यसिन्क्षेत्रे आहारः क्रियते उत्पवते व्याख्यायते वा, यदिवा नगरस यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासन्नी देशः परिमोग्यो मथुराहारो मोढेरकाहारः बेडाहार इत्यादि । भावाहारस्वयं-क्षुधोदयाद्भक्ष्यपर्यायापन्न वस्तु यदाहारयति स भावा-IST हार इति । तत्रापि प्रायश आहारस्व जिह्वेन्द्रियविषयसाचिक्तकटुकषायाम्ललक्णमधुररसा गृह्यन्ते, तथा चोक्तम्-"राईभत्ते पोछिकाची सचित्तामिमणिकामाद यहा कोरादयोऽप्रेक्षका इति किंवदन्ती २ ओदनादीनाममिनिषनरपेगाषितामिरूपाणी भलादीनां च शबूपतवा पक्षणाचादधुनाऽचित्ताभिकायता, भगवतीशी भग्निपरिणामव्याख्यानमप्योदनादौनामौण्ययोगादेव रात्रिम भावतविक या चावन्मधुरं वा । GEORGERese आहारपद शब्दस्य निक्षेपा:, ~216~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy