SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृताङ्गे २ श्रुतस्क अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः॥ ३ आहारपरिक्षा. न्धे शीला [४२] दीयावृतिः ॥३४२॥ दीप अनुक्रम [६७४] द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुगा द्वादशक्रियास्थानरहितेनान्त्य-18 क्रियाथानसेविना सदाहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्वाधारो भवत्याहारः, स च मुमुक्षुणोदेशकादिदोषरहितो 81 ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चखार्यनुयोगद्वाराष्पक्रमादीनि भवन्ति,8 तत्रेदमध्ययन पूर्वानुपूर्ध्या तृतीयं पश्चानुपूर्व्या पञ्चममनानुपूर्त्या खनियतमिति, अर्थाधिकारः पुनरवाहारः शुद्धाशुद्धभेदेन निरूप्यते । निक्षेपविविधः-ओघादिः, तत्रौषनिष्पन्ने निक्षेपेऽध्ययन, नामनिष्पने तु आहारपरिक्षेति द्विपद नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारः-- नामंठवणादविए खेत्ते भावे य होति बोद्धयो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥१९॥ दधे सश्चित्सादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७ ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायबो ॥ १७१॥ ओयाहारा जीवा सबे अप्पजत्तगा मुणेयद्या । पजत्तगा य लोमे पक्वेवे होइ (होंति) नायबा ।। १७२ ।। एगिदियदेवाण नेरल्याणं च नत्थि पक्वेवो । सेसाणं पक्वेवो संसारस्थाण जीवाणं ॥ १७३ ।। eceaee ॥३४२॥ ao अत्र तृतीयं अध्यननं "आहार-परिज्ञा" आरभ्यते, पूर्व-अध्ययनेन सह अस्य अध्ययनस्य अभिसंबंध:, आहारपद शब्दस्य निक्षेपा: ~2154
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy