SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [४२...], निर्युक्तिः [१७८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृता २ श्रुतस्क न्धे शीलाडीयावृत्तिः ॥३४३ ॥ भावओ तिचे वा जाब मधुरे"त्यादि, अन्यदपि प्रसङ्गेन गृझते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्यं तत्रापि बाप्पाठ्य ओदनः प्रशस्यते न शीतः उदकं तु शीतमेव, तथा चोक्तं "शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्य द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं निर्मुक्तिकदाह- भावाहारस्त्रिविधः- त्रिप्रकारो भवति, आहारकस्य जन्तोत्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाह - 'ओए'ति तेजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपरमौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्- "तेएर्ण कम्मएणं आहारेइ अनंतरं जीवो। तेण परं मिस्सेणं जाव सरीरस्स निष्पत्ती ॥ १ ॥” तथा ओआहारा जीवा सबै आहारगा अपज्जता ।" लोमाहारस्तु शरीरपर्याप्युत्तरकालं ब्राह्मया खचा, लोममिराहारो लोमाहारः, तथा प्रक्षेपेण कबलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिः स्थानैराहारसंज्ञासद्भावावति, तथा चोक्तम्- "चंउहिं ठाणेहिं आहारसण्णा समुप्पअर, तंजहा- ओमकोट्याए १ छुहावेयणिअस्स कम्मस्स उदपणं २ मईए ३ तयट्टोवओगेणं" ति । साम्प्रतमेतेषां त्रयाणामप्येकबैव गाथया व्याख्यानं कर्तुमाह- तैजसेन कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति केचित्याचक्षते - औदारिकादिशरीरपर्यात्या पर्याप्तकोऽपीन्द्रि यानापान भाषामनः पर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स लोमाहार इति प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामिविशेषेण विशेषमा १ तैजसेन कार्मणेन चाहारयस्यनन्तरं जीवः ततः परं मित्रेण यावच्छरीरस्य निष्यत्तिः ॥ १ ॥ २ ओजआद्वारा जीवाः सबै आहारका अपर्याप्ताः ॥ १ ॥ ३ चतुर्भिः स्थानराहारसंज्ञा समुत्पद्यते तद्यथा बामकोठतया भावेदनीयस्य कर्मण उदयेन मया तदर्योपयोगेन ॥ १ ॥ Education internation आहारपद शब्दस्य निक्षेपाः For Parts Use One ~217~ ३ आहारपरिज्ञा ||३४३॥
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy