________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३९], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३९]
दीप अनुक्रम [६७१]
णं जा सा सबओ विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ठाणे आरिए जाच सबदुक्खप्पहीणमग्गे एगंतसम्म साहू ॥ सूत्रं ३९॥
अथापरस्य तृतीयस्य स्थानस्य मिश्रकारूपस्य विभङ्गः समाख्यायते--एतच्च यद्यपि मिश्रखाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठखाद्धार्मिकपक्ष एवावतरति, तद्यथा-पहुपु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्क इव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावययो नोदक कलुपयितुमलम् , एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह असिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विछा-अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीला: सुबताः सुप्रत्यानन्दाः साधवो भवन्तीति ।। तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकरमाञ्च मूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि ब्रतानि संयोज्यानीति । एतसादपि सामान्येन निघृत्ता इत्यतिदिशन्नाह -'जे यावण्णे' इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्साधन्त्रपीडननिलाञ्छनकपीवलादेर्निवृत्ता एकसाच क्रयविक्रयादेरनिवृत्ता इति ॥ तांश्च विशेषतो दर्शयितु| माह-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवखभावाः तथो
|पलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शपु नानाविधानि मूत्राणि दृश्यन्ते न च टीकासंवायेकोऽप्यस्माभिरादर्शः समुपSलब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य मूत्रविसंवाददर्शनाचित्तव्यामोहो न विधेय इति । ते श्रा| वकाः परिज्ञातबन्धमोक्षखरूपाः सन्तो न धर्माच्याम्यन्ते मेरुरिव निष्पकम्पा दृढमाहते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिप
baccepersectioesesesercerserse
eaceaeroeceaewedees
~202~