________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३९], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३९]
दीप अनुक्रम [६७१]
सूत्रकृताङ्गेयर्थ दृष्टान्तभूतं कथानक, तच्चेदं तद्यथा-राजगृहे नगरे कश्चिदेकः परित्राट् विद्यामत्रौषधिलब्धसामर्थ्यः परिवसति, स च २ किया२ श्रुतस्क- विद्यादिबलेन पत्तने पर्यटन यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं-यथा देव ! प्रत्यहं । स्थानाध्य न्ध शीला- पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोब केवलमास्ते, तदेवं (देव!) क्रियतां प्रसादस्तद-150 मिश्रे धर्मशायाहात न्वेषणेनेति । राज्ञाभिहित-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये, किंच-यदि पञ्चपरहोमिने लभे चौरं वि-17
कव० मशेयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वहौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः, राज्ञा च सचि॥३३६॥
शेष नियुक्ता आरक्षकाः । आत्मनाऽप्येकाकी खड्गखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता
पश्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृहन् रात्रौ खतो निर्गतेनोपलब्धः स परिवाद, तत्पृष्ठगामिना नगरोयानवृक्षकोटरप्र- ||8| 8वेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्र चैका सीमन्तिनी अत्यन्तमीष-18 |धिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारं, ततस्तद्विद्भिरभिहितं यथाऽस्याः परिवाट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते | तदेयं तदाग्रह मुञ्चति, ततस्तत्वजनैरेवमेव कृतं, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तनहानुबन्धोऽपति, || | सोस्थिपाने चापगतः प्रेमानुबन्धः, तदनु रक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिवाजा नेच्छत्यपरम् एवं श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने न शक्यते अन्यथाकर्तुम् , अत्यन्तं सम्यक्लोपन वासितखादिति । पुनरपि ॥३३६।। श्रावकान् विशिनष्टि-'जाव उसियफलिहा' इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि अन्तःकरणानि येप ते तथा, एत-181 दुक्तं भवति–मोनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति |
~203~