________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३८], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[३८]
दीप अनुक्रम [६७०]
esesececeaeeseaeeeeen
| भूता भवन्तीति दर्शयति-'ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्या-18 दिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थ दिव्यरूपादिप्रति-18 पादन चिकीराह-'दिवेणं रूपेण' मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि | दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः अलंकुर्वन्तो 'गत्या' देवलोकरूपया कल्याणा:-शोभना मत्या वा-शीघ्ररूपया || |प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभ-118 |नमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारख भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसावितीत्येतद्वितीयस्य स्थानस धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥
अहावरे तबस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुधा जाव धम्मेणं चेय विति कप्पेमाणा विहरंति सुसीला सुब्बया सुपडियाणंदा साह एगचाओ पाणाइवायाओ पडिविरता जावजीचाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोचि एगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाज़ीवा उवलद्धपुण्णपावा आसवसंवरवेयणाणिजराकिरियाहिगरणवंधमोक्खकुसला असहेजदेवासुरनागसुवपणजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा
~200~