SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३८], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३८] दीप अनुक्रम [६७०] सूत्रकृताङ्गे अथापरस्य द्वितीयस्य स्थानस्य 'विभतो विभागः स्वरूपम् 'एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु' २ क्रिया२ मुतस्क- 18| इत्यादि, प्राच्यादिषु दिक्षु मध्येऽज्यतरस्यां दिशि 'सन्ति' विद्यन्ते, ते चैवंभूता भवन्तीति, तषथा-न विद्यते सावध आरम्भो स्थानाध्य. न्धे शीला- 18| येषां ते तथा, तथा 'अपरिग्रहा' निष्किश्वनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मणैवात्मनो वृत्ति परिकल्पयन्ति, तथा 8॥ धर्मपक्षवकीयावृत्तिः 18 सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वसालपाणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः ॥३३॥ I.|| सावया आरम्भा यावदचोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह-तयथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः 'एव'मित्युपप्रदर्शने | औपपातिकमाचाराङ्गसंबन्धि प्रथममुपाङ्गं तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः। | यावद्भतम्-अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति । ते चोप्रवि-% । हारिणः प्रव्रज्यापयोयमनुपाल्य, अबाधारूपे रोगातले समुत्पनेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनीक्तन! यस्कूतेऽयमयोगोलकवनिरास्वाद: फरचालधारामार्गबदुरध्यवसायः श्रमणभावोऽनुपाल्यते तमर्थ-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमामुवन्ति, केवलज्ञानावाप्रूचं सर्वदुःखविमोक्षलक्षणं मोक्षमवानुवन्तीति । एक पुनरेकयाऽर्चया-एकेन शरीरेणैकरमाद्वा भवासिद्धिगतिं गन्तारो भवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेपे सति तत्कर्मवशगाः कालं |3||३३४॥ कृता अन्यतमेषु वैमानिकेषु देवेतृत्पद्यन्ते तत्रेन्द्रसामानिकवायसिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, 18 न[ग्रन्था०१००००] साभियोगिककिल्विपिकादिष्विति । एतदेवाह-'तंजहे'त्यादि, तथा महर्यादिषु देवलोकेपूत्पद्यन्ते । देवास्वे eseseseeeeeeeeeeeo ~1994
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy