________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३६]
Caesesea
दीप अनुक्रम [६६८]
ते णं णरगा अंतो वद्दा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा वगयगहचंदसूरनक्वत्तजोइसप्पहा मेदयसामसरुहिरपूयपडलचिक्विल्ललित्ताणुलेवणतला असुई वीसा परमदग्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा णरगा अमुभा णरएम वेयणाओ ॥ णो चेव णरएम नेरड्या णिद्दायंति वा पयलायति वा सुई वा रति वा घिर्ति वा मतिं वा उबलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिचं दुरहियासं गेरइया वेयणं पचणुभवमाणा विहरति ॥ सूत्रं ३६ ॥
णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसं| स्थिताः, एतच्च संस्थानं पुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरखान , आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्रसंस्थाना एव भवन्ति, तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, कचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्यापक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह-'मेद| वसेत्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायेयंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि-सङ्खास्तै-18 लिप्सानि-पिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽसक्लेदप्रधानवाद् अत एवं | विश्राः कुथितमांसादिकल्पकर्दमावलिप्सखात् , एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा | K रूपतः स्पर्शतस्तु कर्कश:-कठिनो बज्रकण्टकादप्यधिकतर स्पर्शो येषां ते तथा, किंबहुना, अतीव दुःखेनाधिसह्यन्ते, किमि
seesesesecene
अत्र नरक-स्वरुप निरूपणा क्रियते
~194~