________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३५], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[३५]
दीप अनुक्रम [६६७]
सूत्रकृताङ्गेलान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि' बैरानुबन्धान अनुप्रय-उत्पाद्य |
४२ क्रिया२ श्रुतस्क | विधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना- स्थानाध्य न्धे शीला-1
अधमेपक्षस्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधननिकाचनावस्थानि विधाय तेन च ||
वन्तः |संभारकृतेन कर्मणा प्रेयमाणास्तत्कर्मगुरखो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति संवन्धः । असि-8 ॥३३ ॥ नेवार्थे सर्वलोकातीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:-अयस्पिण्डः 'शिलागोलको' वृत्ताश्मश
कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलङ्घचाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-एवमेवेत्यादि, यथाऽसावयोगोलको वृत्तखाच्छीघ्रमेवाधी यायेवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वनवदर्ज गुरु-11
खात्कर्म तद्रहुल:-तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धूयत इति धूतं-प्रारबद्ध कर्म तत्प्रचुरः, पुनः सामान्येनाह&ा पक्यतीति पर-पापं तद्बहुला, तथा तदेव कारणतो दर्शयितुमाह-'वैरबहलो बैरानुबन्धप्रचुरः, तथा 'अपत्तियति मनसो | दुष्प्रणिधानं तत्प्रधानः, तथा दम्मो मायया परवचनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छमना परद्रोहबुद्धिस्तन्मयः, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तबहुला--तत्करणप्रचुरः, तथा अयश:-अश्लाघा असद्भुसतया निन्दा, यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु ॥३३१।। अयशोभाग्भवतीति, स एवंभूतः पुरुषःकालमासे खायुषः क्षये कालं कृता पृथिव्याः-रत्नप्रभादिकायास्तलम् 'अतिवत्यै योजनसहस्रपरिमाणमतिलङ्गच नरकतलप्रतिष्ठानोऽसौ भवति ।। नरकखरूपनिरूपणायाह
ero
~193~