________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[३६]
ति?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनबादशुभाः, तत्र च सत्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वनप्रचुरा-ISAR सूत्रकृताङ्गे २ श्रुतस्क-18 |णां तीत्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च वेदनयाभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं
स्थानाध्य न्धे शीला- निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपनिद्रामवाप्नुवन्ति, न शेवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, अधर्मपक्षे दीयावृत्तिः तामुज्ज्वला तीवानुभावनोत्कटामित्यादिविशेषणविशिष्टां यायवेदयन्ति अनुभवन्तीति ।। अयं तावदयोगोलकपापाणदृष्टान्तः || नरकव० शीघ्रमधोनिमजनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह
दुर्लभबो॥३३२॥
से जहाणामए रुक्खे सिया पश्चयग्गे जाए मूले छिन्ने अग्गे गाए जओ णिपणं जओ विसमं जओ दुग्गं धिताच तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गम्भातो गभं जम्मातो जम्मं माराओ मारं णरगाओ पारगं दुक्खाओ दुक्खं दाहिणगामिए रइए कण्हपक्खिए आगमिस्साणं दुल्लभयोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाह पढमस्स ठाणस्स अधम्मपक्खस्स
विभंगे एवमाहिए ॥ सूत्रं ३७॥ । तयथा नाम कभिक्षः पर्वताने जाती मूले छिन्नः शीघ्रं यथा निम्ने पतति, रवमसावप्यसाधुकर्मकारी तत्कर्मवावेरितः शीघ्र-18 मेव नरके पतति, ततोऽप्युद्भुत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिप- ॥३३२।। चिर्भवतीति । साम्प्रतमुपसंहरति-'एस ठाणे' इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरखायावदेकान्तमिथ्यारूपमसाधु । तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो विभागः स्वरूपमेप व्याख्यातः ।।
Sesesesececeae
दीप अनुक्रम [६६८]
~195