________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [८], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||८||
॥२४॥
दीप अनुक्रम [५८७]
मूत्रकृताई
| समित्याद्युपेतेन यद्विधेयं तदर्शयितमाह-'शब्दान' वेणुचीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकर्पोथवा 'भैर-18|१४प्रथाशीलाङ्का
वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनखेनाशोभनखेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकू-18 ध्ययनं. चार्थीय
लेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थो रागद्वेपरहितो भूखा परि-समन्ताद् व्रजेत् परिव्रजेत्-संयमानुष्ठायी तियुतं || भवेत , तथा 'निद्रां च निद्राप्रमादं च 'भिक्षः' सत्साधुः प्रमादाङ्गखान कुर्यात् , एतदुक्तं भवति-शब्दावनिरोधेन विषय
प्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमाद विकथाकपायादिकं न विदध्यात् । तदेवं गुरुकुलवासान। | स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञा प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां चित्तविप्लुति| रूपा [वि तीण:-अतिक्रान्तो भवति, यदिवा मगृहीतोऽयं पश्चमहातभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां
| विचिकित्सा गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काञ्चिञ्चित्तविप्लुति देशसर्वगतां तां कृत्वां गुर्वन्तिके वसन् वितीर्णो भवति || 18| अन्येषामपि तदपनयनसमर्थः स्यादिति ॥६॥ किश्चान्यत्-स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयःपयों
याभ्यां क्षुल्लकेन-लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा वयोऽधिकेन श्रुताधिकेन वा 'अनुशा|सितः' अभिहितः, तयथा--भवद्विधानामिदमीहा प्रमादाचरणमासेवितुमयुक्तं, तथा 'रवाधिकेन वा प्रवज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा चा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमध्यनेन द्रमकप्रायेणोत्त
॥२४॥ || मकुलप्रमूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशाखमानो न मिध्यादुष्कृतं ददाति न सम्पगुत्थानेनोत्तिष्ठति नापि तदनुशा
सनं सम्यक स्थिरतः- पुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद, असम्यक् प्रतिपद्यमानशासी संसारस्रोतसा
~19~