SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [७], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: a esee प्रत सूत्रांक ||७|| दीप अनुक्रम [५८६] ए उ, रातिणिएणावि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥७॥ विउट्रितेणं समयाणुसिढे, डहरेण वुड्डेण उ चोइए य । अञ्चुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिट्टे ॥८॥ यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च स्थानमाश्रित्य तथा शयनत आसनता, | एकश्वकारः समुच्चये द्वितीयोऽनुक्तसमुथयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपधरणादौ पराक्रमतच, (सु) साधो:-उद्युतविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्ता, सुसाधुर्हि यत्र स्थानकायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रिया करोति, कायोत्सर्ग च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भवं ।। कार्य चोदितकाले गुरुभिरनुज्ञातः स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निःसह इति । एचमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण खाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम् । अपिच-गुरुकुलवासे निवसन् पञ्चसु समितिवीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु 18आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञा-संजातकतेंव्याकर्तव्यविवेकः खतो भवति, परस्यापि च 'व्याकुर्वन' कथयन् पृथक पृथग्गुरोः प्रसादात्परिज्ञातखरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ॥५॥ ईर्या eseseseseseseseseses sesesesesese ~18~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy