SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [४], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सत्राक ||४|| दीप अनुक्रम [५८३] हता हितस्य विज्ञानमुषहास्यप्रायं भवतीति, उक्तं च-"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भाग १४ प्रथाशीलाझा-1 पश्यत नृत्यं मयूरस्थ ।। १॥" तथाऽजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्वाऽपरोऽनुपासितमुरुरज्ञो राही संजातगल- ध्ययन. चार्थीय- गण्डो पाणिप्रहारेण व्यापादितवान् , इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया चियुत ISI गुरोरन्तिके स्थातव्यमिति दर्शयति-'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेपर॥२४३॥ हितस्य सर्वज्ञस्य वा वृत्तम्-अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो बोद्भासयेदिति । तदेवं यतो गुरुकुलवासो बहूना गुणानामाधारो भवत्यतो 'न निष्कसेत् न निर्गच्छेत् गच्छाद्गुर्वन्तिकाद्वा बहिः, खेच्छाचारी न भवेद् , आशुमज्ञ' इति क्षिप्रप्रज्ञा, सदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं नाला क्षिप्रमेवाचार्योपदेशात्स्वत एव वा 'निवर्तयति' सत्समाहाची व्यवस्थापयतीति ॥ ४॥ तदेवं प्रवज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन सर्वत्र स्थानशयनासनादावुपयुक्तो भवति । १ तदुपयुक्तस्य च गुणमुद्भावयन्नाहजे ठाणओ य सयणासणे य, परक्कमे यावि सुसाइजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वि ॥२४॥ यागरिते य पुढो वएज्जा ॥ ५॥ सदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा । निदं च भिक्खू न पमाय कुजा, कहंकहं वा वितिगिच्छतिन्ने ॥ ६ ॥ डहरेण बुढेणऽणुसासि एeeseaeeeeeeeeeeeer For P OW ~17~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy