SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [४], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक eeeeeeee ||४|| दीप सारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोकभयमसाकं वैश्यमित्येवं मन्यमानाः यदिवा 'बुसिमन्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढसादयः पापधर्माणो मिथ्याखाविरति1 प्रमादकपायकलुपितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेके बहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपल | क्षणार्थ भूतनिर्देश इति, तथाहि पापण्डिका एवमगीताथे प्रतारयन्ति, तद्यथा-युष्मदर्शने नामिप्रज्वालनविषापहारशिखाच्छेदा-1 || दिकाः प्रत्यया दृश्यन्ते, तथाणिमाघरगुणमेश्वर्य च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलखाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजालकल्पाभिमुग्धजनं प्रतारयन्ति, खजनादयश्चैवं विप्रलम्भयन्ति, तयथा-आयुष्मन् ! न भवन्तमन्तरेणासाकं कश्चिदस्ति पोषक: पोष्यो वा, खमेवासा सर्वखं, त्वया विना सर्व शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावयन्ति, एवं राजादयोऽपि द्रष्टच्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतायर्यापहरेयुरिति ॥ ३॥ तदेवमेकाकिनः साधोयतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा | गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह-'अवसानं' गुरोरन्तिके स्थानं तद्यावजी 'समाधि' सन्मार्गानुष्ठानरूपम् 'इच्छेद्र |अभिलपेत् 'मनुजो मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच सदा गुरोरन्तिके | व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतदर्शयति-गुरोरन्तिके 'अनुषितः' अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्स वा नान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोज्नुसतव्यः, तद्र समाप्तामितितेन ग प्रथमा । अनुक्रम [५८३] ~16~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy