________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [४], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||४||
सूत्रकृताङ्गं शोभनं नवभियचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्य 'वसेत् तिष्ठेत् , यदिवा 'सुब्रह्मचर्य मिति संयमस्तद् आवसेत्-तं सम्यक् । शीलाका- कुर्यात् , आचार्यान्तिके यावज्जीव वसमानो यावदभ्युद्यत विहारं न प्रतिपद्यते तावदाचार्यत्रचनस्यावपातो-निर्देशस्तत्कार्यवपातका- ध्ययन. चायाय
गरी वचननिर्देशकारी सदाऽज्ञाविधायी, विनीयते-अपनीयते कर्म येन स विनयस्तं सुष्टु शिक्षेद्-विदध्यात ग्रहणासेवनाभ्यां त्तियुतं
विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमाद न कुयोत्, यथा ॥२४२॥ 18| हि आतुरः सम्पग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावधग्रन्थपरिहारी पापकर्मभेपजस्थानभूतान्याचा
१ यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥१॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छा-101 | निर्गत्य एकाकिविहारिता प्रतिपयते स च बहुदोपभाग भवतीत्यस्यार्थस्य एष्टान्तमाविर्भावयबाह-'य'ति दृष्टान्तोपप्रदर्शनार्थः | 'यथा' येन प्रकारेण 'द्विजपोत:' पक्षिशिशरव्यक्तः, तमेव विशिनष्टि-पतन्ति-गच्छन्ति तेनेति पत्रं-पक्षपुटं न विद्यते पत्र-18 जातं-पक्षोद्धयो यस्खासावपत्रजातस्तं तथा खकीयादावासकात्-खनीडात प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य |तं द्विजपोतं 'अचाइयंति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकता मांसपेशीकल्पं 'हकादयः' क्षुद्रसचाः पिशिताशिनः 'अ| व्यक्तगर्म' गमनाभावे नंष्टुमसमर्थ 'हरेयुः' चञ्चादिनोत्क्षिप्य नयेयुापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदश्य दाष्टोन्तिक
प्रदर्शयितुमाह-'एच' मित्युक्तप्रकारण, तुशब्दः पूर्वसाद्विशेष दर्शयति, पूर्व बसंजातपक्षखादव्यक्तता प्रतिपादिता इह खपुष्टध- । २४२॥ IS मेतयेत्ययं विशेपो, यथा द्विजपोतमसंजातपक्षं खनीडानिर्गतं क्षुद्रसचा विनाशयन्ति एवं शिक्षकमभिनवप्रवजितं सूत्रार्थीनिष्पन्न
मगीतार्थम् 'अपुष्टयमाणं' सम्पगपरिणतधर्मपरमार्थ सन्तमनेके पापधर्माणः पापण्डिकाः प्रतारयन्ति, प्रतायें च गच्छसमुद्रान्नि:
Reeseseceaese.
दीप अनुक्रम [५८३]
~15~