________________
आगम
(०२)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम [६६५]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३३], निर्युक्तिः [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
सूत्रकृताङ्गे २ श्रुतस्क
वे शीलाश्रीमापृचिः
॥ ३२७॥
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तदेवमेतत्स्थानं 'केवलिकं' प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्वितीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो' विभागः ७ २ क्रियाखरूपमाख्यातमिति । साम्प्रतं धर्माधर्मयुक्तं तृतीयं स्थानमाश्रित्याह---
अहावरे तच्चस्स द्वाणस्स मिस्सगस्स विभंगे एवमाहिज्जह, जे इमे भवंति आरण्णिया आवसहिया गामनियंतिया कण्हुरहस्सिता जाव ते तओ विप्पमुचमाणा भुजो एलभूयत्ताए तमूत्ताए पचायंति, एसठाणे अणारिए अकेवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तचस्स ठाणस्स मिरसगस्स विभंगे एवमाहिए ॥ सूत्रं ३४ ॥
अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य 'विभङ्गो विभागः स्वरूपमाख्यायते । अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठतादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति यद्यपि मिथ्यादृष्टयः काश्चित्तथा प्रकारां प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धवादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशदृष्टिवद्विवक्षितार्थासाधकत्वान्निरर्थकतामापद्यते, ततो मिध्याखानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । एतदेव दर्शयितुमाह- 'जे इमे भवंती त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः- कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः आवसथो-गृहं तेन चरन्तीत्यावसथिकाः गृहिणः, ते च कुतश्चित् पापस्थानान्निवृत्ता अपि प्रचलमिथ्या खोपहतबुद्धयः, ते यद्यप्युपवासादिना महता | कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्विषिकेषृत्पद्यन्त इत्यादि सर्व पूर्वोक्तं भणनीयं यावत्ततअयुता मनुष्यभवं प्रत्यायाता एलमूकलेन तमोऽन्धतया जायन्ते । तदेवमेतत्स्थानमनार्थमकेवलम् - असंपूर्णमनैयायिकमित्यादि याव -
Education Internation
For Pale Only
~ 185~
स्थानाध्य०
मिश्रपक्षब धर्मve:
॥३२७॥
wor