________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३२]
Basa900930
दीप अनुक्रम [६६४]
त्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं प्रथमस स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभाKगो विशेष स्वरूपमितियावत् ॥ ५७ । साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह
अहावरे दोचस्स हाणस्स धम्मपक्खस्स विभंगे एवमाहिजह, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा-आयरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता धेगे सुवन्ना वेगे दुबन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो आलाचगो जहा पोंडरीए तहा तबो, तेणेव अभिलावेण जाव सबोवसंता सवत्ताए परिनिबुडेत्तियेमि ॥ एस ठाणे आरिए केवले जाव सबढुक्खप्पहीणमग्गे एगंतसम्म साहु, दोबस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ।। सर्व ३३ ॥
'अर्थ'त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य' पुण्योपादानभूतस्य 'विभङ्गो विभागः I स्वरूप समाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके। K केचन कल्याणपरम्परामाज: 'पुरुषा' मनुष्याः, ते च वक्ष्यमाणखमावा भवन्ति, 'तद्यथेत्ययमुपप्रदर्शनार्थः, आर्या एके केच
नार्यदेशोत्पन्नाः, तथाऽनार्याः शकयवनशवरवर्वरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरषयवं भणितव्यम् । है यावत्ते 'एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि ||
2990sagacasasa999900
~1844