________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३२]
दीप अनुक्रम [६६४]
सूत्रकृताङ्गे शमसेति । एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकलं ||२ क्रिया२ श्रुतस्क-18 सुदेवलं शुरूपाक्षिकसं तथा सुमानुपसायातस्य सुलभवोधिखमित्येवमादिकं सद्धर्मानुष्ठायिनः सव भवतीति ।। साम्प्रतमुपसं-18| स्थानाध्य. न्धे शीला- जिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस शृङ्गारमूलस्य सांसारिकस्य परित्यागबुद्ध्या एके केचन विपर्यस्तमतयः | अधार्मिककीयावृत्तिः
पापण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिझंति'त्ति आभिमुख्येन 'लुभ्यन्ते' लोभवशगा भवन्तीत्यर्थः । तथा| पक्षः ॥३२६॥ एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एच सन्तः 'अभिझंझ'त्ति शम्झा-तृष्णा तदातुराः सन्तोऽर्थेष्व-1181
त्यर्थं लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरखादनार्य महापुरुषानुचीर्ण न भवति, तथा न विद्यते केवलमसिन्नित्यके8वलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णखादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनै-|
यायिकम्-असच्यायवृत्तिकमित्यर्थः, तथा 'रगे लगे संवरणे शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्ल-2 गसं न विद्यते सलगखमस्मिन्नित्यसल्लगलम् इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्यं मायानुष्ठानमकार्य तदायति-- कथयतीति, तच्छल्यर्ग यत्परिज्ञानं तन्नात्रेत्यशल्यगसमिति, तथा न विद्यते सिद्धेः--मोक्षस्य विशिष्ट स्थानोपलक्षितस्य मार्गों
यमिंस्तदसिद्धिमार्ग, तथा न विद्यते मुक्ते:-अशेषकर्मप्रच्युतिलक्षणाया मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यसिस्तदमुक्तिमार्ग, & तथा न विद्यते परिनिर्धते:-परिनिर्वाणस्यात्मखास्थ्यापत्तिरूपस्य मार्गः-पन्था यस्मिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते |
||३२६॥ 1 सर्वदुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशक्याह। 'एगते स्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्याखोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तखात्, न धयं सं
~183~