SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गे प्रत सूत्रांक [३२] २ श्रुतस्कन्धे शीला-1 कीयावृत्तिः ॥३२३॥ दीप अनुक्रम [६६४] कयकोउयमंगलपायरिछते सिरसा पहाए कंठमालाकडे आविद्धमणिमुवन्ने कप्पियमालामउली परिबद्ध- २ क्रियासरीरे बग्घारियसोणिसुत्तगमल्लदामकलावे अहतवस्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालिया स्थानाध्य० ए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडे सचराइएणं जोइणा झियायमा अधर्मपक्षे भोगिनः णेणं महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरह, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अन्भुटुंति, भणह देवाणुप्पिया ! किं करेमो ? किं आहरेमो? किं उवणेमो ? किं आचिट्ठामो ! किंभे हियं इच्छियं ? किं भे आसगस्स सयइ?, तमेव पासित्ता अणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणारा खल्लु अयं पुरिसे, देवजीवणिजे खलु अयं पुरिसे, अन्नेवि य गं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभितकरकम्मे ग्बलु अयं पुरिसे अतिधुन्ने अइयायरक्वे दाहिणगामिए नेरहए कण्हपक्विा आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ ।।श्चेयस्स ठाणस्स उडिया वेगे अभिगिझंति अणुडिया वेगे अभिगिजांति अभिझंझाउरा अभिगिनंति, एस ठाणे अणारिए अकेवले अप्पडिपुग्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिवाणमग्गे अणिजाणमग्गे असदुक्खपही ॥३२॥ णमग्गे गगतमिकछे असाहु एस ग्वलु पढमस्स ठाणस्स अधम्मपक्वस्स विभंगे एवमाहिए ॥ सूत्रं ३२॥ अयं चात्र पूर्वमाद्विशेषः-पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन वा प्राणव्यपरोपणं कुर्यात् , इह तु कुतविधिमित्तात्साक्षासनमध्ये 18 cceedeeserneelerserseenet ~177~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy