________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३२]
दीप अनुक्रम [६६४]
IS| पाणिच्यापादनप्रतिज्ञां विधायोपरछप्त इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्या-13 ॥ दभ्युस्थायैवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् 'एनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञा कृला पश्चात्तित्तिरादिकं हन्ता
भेत्ता छेनेति ताच्छीलिकस्तन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ॥
इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधकुद्धा अभिहिताः, साम्प्रतसमपराधकुद्धान् दर्शयितुमाह-से एगइओ' इत्यादि, अथैका कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानं-181 | शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात् , शब्दादानेन तावत्केनचिदाकृष्टो निन्दितो वा वाचा विरुध्येत, रूपादा-18
नेन तु बीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिक खादानं मूत्रेणैव दर्शयितुमाह-अथवा खलव-कुथिता-R | दिविशिष्टस्य दानं खलख पाल्पधान्यादेदानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालक-कोशकादि तेन विवक्षितलाभा-18 Nभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवाग्निकायेन अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्मापयेद्'। Sil दहेदन्येन वा दाहयेदहतो वाऽन्यान्समनुजानीयादित्येवमसी महापापकर्मभिरात्मानमुपख्यापयिता भवतीति ।। साम्प्रतमन्येन । प्रकारेण पापोपादानमाह-अधकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'धूरीया(रा)ओ'त्ति जडाः खलका वा 'कल्पयति' छिनति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजा
नीते, इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति ।। किञ्च अथैकः कश्चिकेनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्सं४बन्धिनामुष्ट्रादीनां शाला-गृहाणि 'कंटकवोंदियाए नि कण्टकशाखाभिः 'प्रतिविधाय' पिहिला स्थगिखा खयमेवाग्निना
ceseseseseeeeeeeeseaese
~178~