SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३०], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३०] दीप अनुक्रम [६६२] जाणाविहीणं णाणालाईणं जाणारंभाणं णाणाज्झवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवह, तंजहा-भोमं उपायं सुविणं अंतलिक्खं अंगं सरं लक्खणं बंजणं इत्थिलक्षणं पुरिसलक्खणं हयलक्षणं गयलक्षणं गोणलक्षणं मिडलक्खणं कुकडलक्षणं तित्तिरलक्वणं वगलक्खणं लावयलक्षणं चक्कलक्खणं छत्तलक्रवणं चम्मलक्षणं दंडलवणं असिलक्षणं मणिलक्षणं कागिणिलवणं सुभगाकर दुभगाकरं गम्भाकरं मोहणकरं आहबणि पागसासणि दवहोम खत्तियविजं चंदचरियं सरचरियं सुक्कचारियं बहस्सइचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं मुढि केसवुढि मंसबुद्धि रुहिरवुद्धिं वेतालिं अद्भवेतालिं ओसोवर्णि तालुगधाडणि सोवागिं सोवरिं दामिलि कालिंगि गोरि गंधार ओवनणि उप्पयणि जंभणि थंभणि लेसणि आमयकरणिं विसल्लकरणिं पक्कमणिं अंतद्धाणि आयमिणिं, एवमाइआओ विजाओ अन्नस्स हे पउंजंति पाणस्स हेउं पउंजंति बत्थस्स हे पउंजंति लेणस्स हे पउंजति सयणस्स हेर्ड पति, अन्नसिं वा विरूवरूवाणं कामभोगाण हेउं पति, तिरिच्छं ते विजं सेवेति, ते अणारिया विप्पडिवना कालमासे कालं किच्चा अन्नयराई आसुरियाई किब्यिसियाई ठाणाई उववत्तारो भवंति, ततोऽवि विष्पमुचमाणा भुजो एलमूयताए तमअंधयाए पञ्चायति ॥ सूत्रं ३०॥ अस्मात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भण प्रतिपाद्यते, यथाऽऽचारे प्रथ-11 हमश्रुतस्कन्धे यन्माभिहितं तदुत्तरभूताभिलिकाभिः प्रतिपाद्यते, तथा चिकित्साशाखे मूलसंहितायां श्लोकस्थाननिदानशारीरचि-10 Reserstoccesroener wirectorary.com ~166~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy