SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३०], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३०]] २ श्रुतस्क- न्धे शीला- कायावृत्तिः ३ Secene दीप seeeeeeeeeesenel कित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्यादावुत्तरसद्भावोजगन्तव्यः, तदिहापि पूर्वेण रक्रियायनाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानदारेणा- स्थानाध्य. न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाञ्चिदल्पसचानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुवन्धिना विजयादिति, भौमादिनस च विभङ्गवद्-अवधिविपर्ययवभिङ्गो-ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्यास्या योक्तःफलं मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-इह ग्वलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने का नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येपां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः पदस्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणाप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिपवधिकानि प्रमाणमवगन्तव्यं, तथा नाना | रुचिर्येषां ते नानारुचयः, तथाहि--आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यथान्याऽन्यस्थान्या 18 रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविध | पापश्रुताध्ययनं भवति, तद्यथा-भूमौ भवं भौमं निघोतभूकम्पादिकं, तथोत्पातं कपिहसितादिक, तथा स्वप्नं-गजवृषभसिंहादिकं, ॥३१८॥ तथाऽन्तरिक्षम्-अमोधादिकं, तथा अङ्गे भवमानम् अक्षिबाहुस्फुरणादिकं, तथा स्वरलक्षणं का कवरगम्भीरखरादिक, तथा | लक्षणं यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जन-तिलकमषादिक, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां अनुक्रम [६६२] ~167~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy