SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२९], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२९] दीप सूत्रकृताङ्गे प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाकर्म-18 क्रिया२ श्रुतस्क- | तापि च भवति, एवं तावद्वीतरागस्वेर्यानत्ययिक कर्म 'आधीयते' संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुन- स्थानाध्य० न्ध शीला- स्तेभ्योऽज्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापधवानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च १३ इयोपशीयावृत्तिः तद्वर्तिनामसुमतां मिथ्यावाविरतिप्रमादकपाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कषाया योगाच] निय विकक्रिया ॥३१७॥ K माद्भवन्ति, कपायिणन योगाः, योगिनस्वेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, सद्रहितस्तु केवल| योगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् ॥ एतानि त्रयोदश क्रियास्थानानि न भगवद्वर्धमानखामिन-11 बोक्तानि अपि खन्यैरपीत्येतद्दर्शयितुमाह से बेमी'त्यादि, सोऽहं ब्रवीमीति, यत्प्रागुक्तं तद्वा बचीमीति, तद्यथा-ये तेतिक्रान्ता काषभादयस्तीर्थकृतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽहन्ती भगवन्तः सर्वेऽपि || |ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिपुः भाषन्ते भाषिष्यन्ते च । तथा तरखरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति | प्ररूपयिष्यन्ति च । तथेतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्बृद्वीपे मयदर्य तुल्यप्रकाश | भवति यथा या सरशीपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणखात् कालत्रयवतिनोऽपि तुल्योपदेशा | भवन्ति ।। साम्प्रतं त्रयोदशसु क्रियास्थानेषु यनाभिहितं पापस्थानं तद्विमणिपुराह-- ॥३१७॥ अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापपणाणं णाणाछंदाणं णाणासीलाणं १रः स्थितितः प्र. २ 'मिथ्या न भाषामि विशालनेो ।' इति यत्परस्मै । अनुक्रम [६६१] अथ पापस्थानानी आरभ्यते ~165~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy