________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२९], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[२९]
दीप अनुक्रम [६६१]
मात्मार्थ संवृतस्थानगारपर्यापथिकादिभिः पञ्चभिः समितिभिमनोवाकायैः समितस्य तथा तिसभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रह| णमेता भिरेव गुप्तिभिगुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च । | सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्ववर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृहतो| | निक्षिपतो वा यावचक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा|8 सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि-सयोगी जीवो न शक्रोति क्षणमप्येकं निश्चलः स्थातुम् , अमिना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोकम् "केवली णं भंते ! अस्सि समयंसि | जेसु आगासपएसेमु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यवध्यते | | कर्म तस्य च कर्मणो या अवस्थास्ता: क्रियाः, ता एव दर्शयितुमाह-'सा पढमसमये' इत्यादि, याऽसावकषाषिणः क्रिया तया/४ | यद्वध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृता तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये | | निजीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायचा, तदभावाच न तस्स सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्वध्यमानमेव स्पृष्टता-संश्लेष याति, द्वितीयसमधे खनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवमुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुम्पयं च, तदेवं सेयोपथिका क्रिया
१ केवली भदन्त । अस्मिन् समये येच्चाकाशप्रदेशेषु । १ बगानस पक्षलादायस्य गणना तृतीयस्य तु निर्माण माणस्य निर्माणलान स्थिती गणनेति उकामिस्र्थ, ॥ भाष्ये तत्वार्थस्य तु एकसमयस्थितिकमिति ।
~164~