SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२६]] दीप अनुक्रम [६५८] सूत्रकृताङ्गे दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगसि संजलणे कोहणे पिहिमंसि यावि भवति, एवं ॥8क्रिया२ श्रुतस्क-181 खलु तस्स तप्पत्तियं सावज्जति आहिजति, दसमे किरियडाणे मित्तदोसवत्तिएत्ति आहिए ॥ सूत्रम् २६ ।। स्थाना न्धे शीलाअथापरं दशमं क्रियास्थान मित्रदोपप्रत्ययिकमाख्यायते, तयथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापित्सुहत्वजनादिभिः सार्ध मित्रद्वेष: कीयावृत्तिः र परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपा॥३१२।। दादिके संघटनरूपे कृते सति खयमेव-आत्मना क्रोधाध्मातो गुरुतरं 'दण्डं' दुःखोत्पादकं निवर्तयति' करोति, तद्यथा-शी| तोदके 'चिकटे' प्रभूते शीते वा शिशिरादौ तस्य' अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'कार्य' शरीर| मपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अनिकायेन उल्मुकेन तप्ता| यसा वा कायमुपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा 'त्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण| | ताडनतः 'तस्य' अपराधक: 'शरीरपाश्वाणि उद्दालयितुं' ति चमाणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता | भवतीति । तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र बसति सति तत्सहवासिनो मातापित्रादयो दुर्म| नसस्तदनिष्टाशङ्कया भवन्ति, तसिंश्च 'प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारश्च पुरु पजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह-दण्डस्य पार्थ दण्डपाच तद्विद्यते यस्थासौ दण्डपार्थी ख- ॥३१२॥ | ल्यतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो| महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस परेषां च 'अस्मिन् । eserevedeeseseesercerserce esee ~155
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy